A 162-4 Nigamasāratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 162/4
Title: Nigamasāratantra
Dimensions: 24 x 8 cm x 128 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/268
Remarks:


Reel No. A 162-4 Inventory No. 47408

Title Nigamasāratantra

Author Śrīramāramaṇadeva Śarmā

Subject Śaivatantra

Language Sanskrit

Reference BSP, 4.1, p. 211, no. 460[in filmcard 671] (3/268)

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, missing fols. 161v, 7v–11r, 21–41r, 65v–67r, 77v–95r, 180v–181r

Size 23.5 x 8.1 cm

Folios 128

Lines per Folio 9–10

Foliation figures in middle right-hand margin, word śrīḥ appears irregulary in the middle left-hand magin of the verso.

Place of Deposit NAK

Accession No. 1/268

Manuscript Features

After the colophon; atha siddhavidyākavacādikaṃ abhiliṣyate || || tatra mātaṅgīkavacaṃ  || || yathā ||...

madhukaiṭabhayor yuddhe kathitaṃ padmajanmani || 

tatprabhāvāt tu deveśi bhayaṃ brahmā na cāptavān | 

tavasnehāt tu yat pūrvvaṃ tan na smarasi māyayā

uddhṛtaṃ sārabhūtānāṃ kava- 

Excerpts

Available filos are 1—6, 11v–19, not foliated folio one and 40–41, folios 42v–43r

appears under the filmcard, fols. 42–53 in descending order, 54–64, 67–76, 95– 160,

162–189, 181

Beginning

oṃ namaḥ śrīgaṇeśāya || 

yad romavivare kīṭā iva brahmāṇḍakoṭayaḥ | 

tam agādhakṛpāsindhum apāyaṃ (!) samupāsmahe || 

natvā guruṃ pa(2)raguruṃ ca parāparākhyaṃ

tasmāt paraṃ ca parameṣṭhiguruṃ praṇamya | 

niṣkṛṣya sāram akhilāgamaśāstrasindhau

śrīmadramāramaṇa eṣa sa(3)muccinoti || 

vastūni dūratara dūratameṣu gatvā

nānāvidhānyupacinoti janaḥ prayatnaiḥ | 

ekatra tāni militāni purobhi(4)lasya

daivena ke ca sudhiyo vimukhī bhavanti (!) || (fol. 1v1–4)

End

guruṇā vidhivat prasādhitamanu(9)m aṣṭottaraśataṃ prajapya | bhūyo abhivandya tataḥ śṛṇotu || samyak samayāt bhaktitarā ca namramūrttiḥ |

(1) evaṃ guru[[ḥ]] śiṣyāya mantraṃ dattvā yathāśati juhuyāt || śiṣyaś ca dakṣiṇā kumbhādikam ca gurave dadyāt ⟨| d⟩ iti (2) saṃkṣepaḥ || (fols. 181r8–9, 181v1–2)

Colophon

|| śrīramāramanadevasarmmaṇā (!)

nirmmite nigamasāranirṇṇaye |

śaṃbhuviṣṇumanupūjanātmaka(3)ḥ

pūrṇa yeṣa (!) paṭalas tathāṣṭamaḥ || śubham astu || ||❁ || || (fol. 181v2–3)

Microfilm Details

Reel No. A 162/4

Date of Filming 15-10-1971

Exposures 133

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 17-05-2007

Bibliography